When all else fades, the echo of 'Har Har Mahadev' remains.
-
पापोऽस्मि निश्चलं चेतः त्वत्पादे लग्नं जनार्दन
क्षमस्व दीनं मां नाथ: भक्त्या तिष्ठति मे मनः
नाहं ज्ञानी न मे धर्मः केवलं शरणं तव भगवन्
पापिनं मां दयानाथ: उद्धर कृपया शिव कृतम्-
फणिमण्डलमण्डितकण्ठसुतं त्रिनेत्रं त्रिशूलधारिणम्
नागदेवतानां अधिपं नमामि, शर्वं शरणं व्रजे हि शिवम्-
अकारो ब्रह्मा सृजति, उकारो विष्णुरेव च
मकारः संहरत्येष, अर्धमात्रा परं पदम्-
त्वं रुद्रः परं ब्रह्म
त्वमेव जगतः शिवः
अणोरणीयान् महतो महीयान्
त्वं ज्ञानस्वरूपधृक्
न तव रूपं न तव लिङ्गं
सर्वं शुद्धं निरामयम्
शिवोऽसि सत्यं रुद्रोऽसि नित्यं
वेदवेद्यः सनातनः
ॐ नमो रुद्राय शुद्धाय
नमस्ते ज्ञानमूर्तये
विश्वस्यान्ते स्थितं यत्त्वं
शिवं तं भावयाम्यहम्-
अपनां विचिन्वन् हृदि शंकरं यः,
स एव पश्येच्च तदात्मवन्धुम्,
शिवश्रद्धा यदि चित्ते नित्यं संनिहिता भवेत्,
न स विफलः प्रयासोऽयं, सदा सफलतां व्रजेत्,
मन्दिरे च केवलं मूर्तिः, भावोऽपि तत्र वर्तते,
यत्र श्रद्धा, तत्र साक्षात् शंकरो हृदि भाव्यते।-
शिवाय नम इत्युक्तं ये मनसा सदा स्मरन्ति
ते पापात् प्रमुच्यन्ते शिवभक्त्या समन्विताः
नित्यं शिवनामस्मरणं पावनं परमं शुभम्
शिवानुग्रहमाप्त्वा त्रायते सर्वदुःखतः शम्भवे-
श्रावण्याम् अमावास्यायां शिवनामस्मरणं शुभम्
अष्टोत्तरं नामजालं पापघ्नं पुण्यवर्धनम्
लिङ्गार्चने रुद्रजपः सर्वकामार्थसिद्धये
शिवाय नित्यं कुर्वीत भक्त्या नामावलिं मुदम्-
ॐ शिवोम पाशुपतास्त्राय नमः
शत्रु, रोग, ग्रहदोष-निवारणाय,
सर्वदुःखनिवृत्त्यर्थं, विवाहविघ्नशान्त्यर्थं, सकुटुम्बस्य कल्याणसिद्धये, सर्वकष्टविनाशाय मम कार्यसिद्ध्यर्थं सर्वशुभसिद्ध्यर्थं जपे विनियोगः-