इत्था हि सोम इन्मदे ब्रह्मा चकार वर्धनम् । शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥ Rig Ved 1.80.1

इत्था For हि the सोमे prosperity इत् and मदे peace ब्रह्मा knowledgeable चकार do, execute, वर्धनम् increase, spread, propagate शविष्ठ strong वज्रिन् military ओजसा courage पृथिव्याः land निः remove शशाः rule अहिम् clouds अर्चन् worship अनु commensurate स्वऽराज्यम् swarajya

O knower of the Vedas ! Do it for increasing peace and prosperity. Rule the land with courage; remove the clouds (of despair); and have a strong miitary, commensurate to a worshipable Swarajya.

- संस्कृतदलम्